SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ 638 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ag: No. 580 (1299/13). राक्षोनसूक्तम् . Rāksoghna Sūktam. Substance-Palm-leaf. Age of Ms.-Old. Size-148x13 inches. Condition of Ms.—Good. Character-Nagari. Correct or incorrectFolios-37-41. ____Correct. Lines on a page-6. Complete or incompleteLetters in a line--60. | Complete. उपक्रम: रक्षोघ्नं पञ्चकम् । कृणुष्व पाजः प्रकणुष्वपानां? रक्षोनं वामदेवोऽग्निस्त्रिष्टुप् कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवाम॑वार, इभेन । तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्टैः ॥ उपसंहारः यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते प्रजां यस्ते जिघांसति तमितो नाशयामसि । यस्त्वा स्वप्नैन तमसा मोहयित्वा निपद्यते । प्रजां यस्ते जिघांसति तमितो नाशयामसि ।। ॥ पञ्चराक्षोनं समाप्तम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy