SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच GOVERNMENT ORIENTAL LIBRARY, IYSORE 637 No. 579 (905/8). राक्षोनसूक्तम्. Rākṣoghna Sūktam. Substance-Palm-leaf. Age of Ms.-Old. Size-131x1 inches. Condition of Ms.—Good. Character-Nagari. Correct or incorrectFolios-6-8. ____Correct. Lines on a page--7. Complete or incompleteLetters in a line-62. i Complete. उपक्रमः कृणुष्व पाजः प्रसिति न पृथ्वीं याहि राजेवामवाँ इभेन । तृष्वीमनुप्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥ उपसंहारः___ अया ते अग्ने समिधा विधेम प्रतिस्तोमशस्यमानं गृभाय। दहाशौ रक्षसः पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात् ॥ प्रतिपाद्यविषयः अग्नेः सकाशात् रक्षोबाधानिवारणमस्मिन् सूक्ते प्रार्थ्यते । वक्तव्यविशेषः___ राक्षोनसूक्तपञ्चकेषु तृतीयाष्टकस्थचतुर्थाध्यायगतत्रयोविंशचतुविशपञ्चविंशवर्गस्थं कृणुष्वपाज इत्येतत्सूक्तं समयं केवलमस्मिन् कोशे दृश्यते, मुद्रितं च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy