SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ 614 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. at: उपसंहारः केचित्तु परमपुरुषेति सम्बुद्धयन्तं पदमध्याहृत्य हे परमपुरुष ते तव हीश्च लक्ष्मीश्च पत्नयावित्यादिरीत्या व्यात्तमित्यन्तं व्याख्याय ममेति पदमध्याहृत्य मम इष्टादिकं मनिषाण मन्यस्व प्रयच्छेत्यर्थ इति व्याचल्युः । तथा च सर्वज्ञत्वसर्वशक्तित्वजगत्कारणत्वादिगुणविशिष्टश्रीमन्नारायण एव मुमुक्षूपास्य इत्यनुवाकद्वयनिर्गळितार्थ इति सुधीभिर्भावभावनीयमिति संक्षेपः ॥ वाधूलकुलसम्भूतरङ्गाचार्यसुधीकृतौ । व्याख्या पुरुषसूक्तस्य करोतु कृतिनां मुदम् ॥ प्रतिपाद्यविषयः परमपुरुषस्य अपरिच्छिन्नज्ञानशक्तधादिमत्त्वकृत्स्नजगद्यामत्वतस्रष्टत्वणलकत्वादिप्रदर्शनपरस्य याजुषपुरुषसूक्तस्य सम्यग्विवरणमत्र भाष्ये दृश्यते ॥ वक्तव्यविशेषः एतद्भाष्यप्रणेतार इतो वत्सराणामशीतेः प्राक्प्रख्याताः श्रीमन्महीशूरराजधान्यां श्रीब्रह्मतन्त्रपरकालास्थान्यामभिषिक्ताः चतुस्तन्त्रीस्वतन्त्रा यतिपुङ्गवा इति ज्ञायते । अमुद्रितं चेदम् ॥ No. 560 (C 1354). ___ *पुरुषसूक्तभाष्यम्. * Purusa Sukta Bhasyam. Author-Rangācārya. Age of Ms.—Recent. Substance--Paper. Condition of Ms.--Good. Size-132X58 inches. Character-Telugu. Correct or incorrectFolios-1-39. Correct. Lines on a page--14. Complete or incomplete Letters in a line-42. | Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy