SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, MYSORE 613 No. 559 (B925 ) . * पुरुषसूक्तभाष्यम्. * Purusa Sūkta Bhāsyam. Author - Rangācārya. Substance—Paper. Size – 87 x 67 inches. Character—Telugu. Folios-58. Lines on a page-16. उपक्रम: Letters in a line-20. Age of Ms. – Recent. Condition of Ms. -- Good. Correct or incorrect Subject in brief : The author of this commentary is Rangacārya— one of the pontifices of the Mysore Parakala Mutt and lived about eighty years back. It contains a lucid explanation of the Puṛuşa Sukta according to the Yajus Šākhā. Correct. Complete or incompleteComplete. Shree Sudharmaswami Gyanbhandar-Umara, Surat जगज्जन्मस्थेमप्रळयकृदुपादानमखिला गमान्तैः संवेद्यं निरवधिसुखं ज्ञानगुणकम् । तदभ्यस्तानन्दं विमलममलानन्तगुणभाक् मम श्रेयो भूयो दिशतु परमं ब्रह्म सरमम् ॥ वन्दारुब्रह्मरुद्रप्रमुखसुरगणाजस्त्रसंस्तूयमानः श्रीमन्नारायणानूयम्बुजयुगसततभ्यानतृप्तान्तरङ्गः । मायावादादिनानाकुमतशमनकृत्सार्वभौमो यतीनां श्रीमात्रामानुजार्यो मम हृदि सततं संनिधत्तां दयालुः ॥ भेदाभेदादिवादाहवविपुलमदोन्मत्त दुर्वादिदन्ति स्तोमप्रध्वंसपञ्चानन उरुमहिमा सर्वतन्त्रस्वतन्त्रः । ब्रह्माद्वैतं विशिष्टावधिक्रमविकलं स्थापयन् दान्तशान्तः श्रीमानाम्नायचूडागुरुररिनिवहात्पातु मां सानुकम्पः ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy