SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भायंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 601 उपसंहारः सूक्तम् अहमेव वात इव प्रोम्यारभमाणा भुवनानि विश्वा । परो दिवा पर एना पृथिव्यैतावती महिना संबभूव ।। स्तोत्रम्भगवानुवाच न कुलाचारतो देवि मतिर्मेऽस्तु कदाचन । शिथिला देवदेवेशि सूक्तं च सफलं तव ॥ श्रीदेव्युवाचएवमस्त्विति चोक्ता च तिस्रो देव्यस्सनातनाः । अन्तर्धिमापुः परमामेका स्वामीप्सिताऽभवत् ॥ अथ तान्सुव्रतान् देवान् प्रोवाच वचनं मुदा । सन्तोषयन्तीव मुहुः कलानुग्रहक(रिका) ॥ श्रीदेव्युवाच शृण्वन्तु प्रीतिसंयुक्ताः ब्रह्मविष्णुमहेश्वराः। देवीसूक्तं परं ध्येयं भविष्यति वरार्थदम् ॥ देवीसूक्तं विना देव ये च सप्तशती नराः । श्रोष्यन्ति तेषां रक्तस्य विनाशस्स्यात्पदे पदे ॥ देवीसूक्तं विना पाठो अरण्ये रोदनं यथा । स्तोत्रत्रयेण चानेन पूर्ण स्तोत्रमभूदिदम् ॥ देवा ऊचुःमातुः सप्तशतीस्तोत्रफलश्रुतिरिहोच्यते । तां समाकर्ण्य जीवानां विश्वासो जायते भृशम् ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy