SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ 600 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद: Subject in brief : This work contains panegyrics on the Goddesses Mahāsarswati, Mahālakṣmi, and Mahākālī and states the rules regarding the reading and teaching of those praises as well as the fruits they yield. उपक्रम: (सूक्तम् ) अहं रुद्रेभिर्वसुभिश्वरा म्यहमादित्यैरुत विश्वदेवैः। अहं मित्रावरुणोभा बिभ Hहमिन्द्राग्नी अहमश्विनोभा ॥ अहं सोममानस बिभ___ म्यहं त्वष्टारमुत पूषणं भर्गम् । अहं धाम द्रविणं ह॒विष्म॑ते सुप्राव्ये३यजमानाय सुन्वते ॥, अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियांनाम । तां मां देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूयवेशयन्तीम् ॥ स्तोत्रं-अस्य श्रीदेवीसूक्तमालामन्त्रस्य मार्कण्डेयसुमेधसो ऋषिः। श्रीत्रयीरूपिणी महाकालीमहालक्ष्मीमहासरस्वत्यो देवताः । गायत्र्युष्णिगनुष्टप्छन्दासि ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy