SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 571 उपसंहारः पृथिवी ते पात्रं । यन्मे माता । परमेष्ठयसि परमां । इन्द्र जहि दन्दशूकम् । कुर्कुरस्सुकुर्कुरः । यद्भूमेः क्रूरम् ॥ प्रतिपाद्यविषयः - No. 515 कोशे द्रष्टव्यः. वक्तव्य विशेष: कोशेऽस्मिन् अयं द्वितीयप्रश्ने पञ्चदशखण्डप्रभृति आसमाप्ति दृश्यत ॥ No. 522 (1452/1). एकाग्निकाण्ड (मन्त्रप्रश्न) भाष्यम्. Ekāgnikāndah ( Mantrapraśnah) Bhasyam. Author - Haradattācārya. Substance--Palm-leaf. Size—16 ×1 inches. Character-Telugu. Folios—1.5. Lines on a page-7. उपक्रमः Letters in a line -- 80. Age of Ms.-Old. Condition of Ms. - Good. Correct or incorrect Correct. Complete or incomplete-Complete. प्रणिपत्य महादेवं हरदत्तेन धीमता । एकाग्निकाण्डमन्त्राणां व्याख्या सम्यग्विधयते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat तत्र तावदाचार्या आदितो वैश्वदेवमन्त्रानधयन्ते (ते ) । तत्र चोक्तमुभयतः परिषेचनं यथा पुरस्तादिति । तत्र परिषेचनमन्त्राः पूर्व व्याख्येयाः । अदिनेऽनुमन्वस्वेति । अदितिर्नाम देवानां माता । हे अदिते अनुमन्यस्व मया क्रियमाणं कर्म अनुजानीहि । अनुमतिरित्यनुमन्त्री www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy