SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ 550 Lines on a page-6. Letters in a line-51. Age of Ms.-Old. Condition of Ms.-Worin- Complete or incomplete eaten. Complete. DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ वेद: Correct or incorrect — Correct. उपक्रम: 1 हरिः ओम् ॥ सह नाववतु - अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः । ब्रह्मचारिण दान्ताय गुरुभक्ताय हंस हंसेति सदा अयं सर्वेषु देहेषु व्यावर्तते । यथाऽग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा न मृत्युमेति । गुदमवष्टभ्य आधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं अनाहतमतिक्रम्य विशुद्धे प्राणान्निरुध्याज्ञामनुयायन् ब्रह्मरन्ध्रं ध्यायन् त्रिमात्रोऽहमित्येवं सर्वदा ध्यायन् पश्यत्यनाकारंव (शश्च) भवति ॥ उपसंहारः -- पञ्चमस्तन्न्रीनादः षष्ठस्ताळनादः सप्तमो वेणुनादोऽष्टमो भेरीनादो नवमो मृदङ्गनादो दशमो मेघनादो नवमं परित्यज्य दशममेवाभ्यसेत् । मनो विलीने मनसि गतौ संकल्पविकल्पे दग्धे पुण्यपापे सदाशिवशक्तधात्मा सर्वत्रावस्थितः शान्तं काशयति वेदवचनं भवति ॥ ॥ इति हंसोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अत्र सर्वव्यापिनस्त्रिमात्रस्य हंसाख्यपरमात्मानो ध्यानक्रमं निरूग्य तस्य नादे विलयप्रकारमुक्ता ऋषिच्छन्दोदेवतान्यासादिवर्णनपुरस्सरं तन्मन्त्रस्वरूपादिकं संगृह्य तस्य दशविधनादस्वरूपतायां फलविशेषाश्च संगृह्यन्ते ॥ वक्तव्यविशेषः मुद्रितकोशे एतदुपनिषदाद्यन्तयोः पारदृश्यमानं श्लोकषट्कमत्र न दृश्यते । कोशेऽस्मिन् कृष्णयजुश्शाखयिशान्तिमन्त्रो लिखितः । मुद्रिते तु शुक्लयजुश्शाखीय शान्तिमन्त्र आदौ दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy