SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ उपीनषत्] GOVERTIENT ORIENTAL LIBRARY, JIYSORE 549 पुङ्खानुपुङ्खविषमक्षणतत्परोऽपि ब्रह्मावलोकननिरूढमना हि योगी । सङ्गीतताळलयवाद्यवशंगताऽपि ___ मौळिस्थकुम्भपरिवृत्तन (वर्तन धीनटीव ॥ यथा राहुरमृत्यो (मयों) पि दृश्यते चन्द्रमण्डले । तद्वत्सर्वगतो ह्यात्मा लिङ्गदेहेऽपि दृश्यते ॥ लीयमाने यथा कुम्भे घटाकाशोऽपि दृश्यते । तद्वत्सर्वगतो ह्यात्मा लिङ्गदेहे विलीयते ॥ उपसंहार: निश्चलं परिपूर्णोऽपि गच्छतीत्युपचर्यते । जाग्रत्काले यथा ज्ञेयं अभिव्यक्तविदोषधीः (विशेषधीः) ॥ व्याप्नोति निष्क्रियस्सर्वान् भानुर्दश दिशो यथा। नाडीभिर्वर्तयो (वृत्तयो) यान्ति लिङ्गदेहसमुद्भवाः ॥ उत्पादितघटे यद्वत् घटिकादिरमृच्छति (घटाकाशत्वमृच्छति)। घटे नष्टे यथाऽऽकाशः स्वरूपेणावतिष्ठति (ते) ॥ जाग्रभूमौ यथा तद्वत् कर्मकर्तृक्रियात्मकः। विशेषे (विशेष) वुद्धिसाक्ष्या (बुद्धिसाक्ष्येष) स्वयमेव प्रकाशयेत् ॥ ॥ इति स्वप्रकाशोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः आत्मस्वरूपसंग्रहपरेयमुपनिषत् ॥ वक्तव्यविशेषः अस्मिन् कोशे समयमुपनिषदुपलभ्यते, अमुद्रिता च ॥ No. 502 (1643/2). हंसोपनिषत् . Hamsopanisat. Sustance-Palm-leaf. | Character-Nagari. Size--151 x 13 inches. | Folios-2-4. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy