SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 521 दिरनन्तवती प्रमाणाप्रमाणसाधारणा न सती नासती न सदसती स्वयमधिका विचाररहिताऽनिरूप्यमाणा सती लक्षणशून्या सा माये - त्युच्यते ॥ ॥ इति सर्वसारोपनिषत् ॥ प्रतिपाद्यविषयः अत्र बन्धमोक्षाविद्याजागरण स्वमसुषुप्तितुरीयान्नमयप्राणमय मनोम यविज्ञानमयानन्दमयकोशकर्तृजीव पञ्चवर्गक्षेत्रज्ञ साक्षिकूटस्थान्तर्यामिप्रत्यगात्मपरात्मपरमात्मब्रह्ममाया सत्याविनाशिज्ञानानन्तानन्दपदार्थानि - रूप्य सदसन्मिथ्याभेदेन पदार्थत्रैविध्यं तत्स्वरूपादिकं चातुवर्ण्य ब्रह्मविज्ञानाकाराश्च प्रतिपादिताः ॥ वक्तव्यीवेशषः अस्मिन् कोशे इयमुपनिषत समग्रा क्वचित्क्वचिन्मुद्रित विलक्षणा च दृश्यते । कृष्णयजुश्शाखान्तर्गतेयमिति मुद्रिता च ॥ Substance-Paper. Size -8 x 6 inches. Character—Andhra. Folio-4th only Lines on a page-11. Letters in a line-19. उपक्रमः No. 476 (B 506/1). सर्वसारोपनिषत् . Sarvasáropanişat. No. 475 कोशवत. उपसंहारः No. 475 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms. – Modern. Condition of Ms. - Good. Correct or incorrect-Not so very correct. Complete or incompleteComplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy