SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपसंहारः ___No. 470 कोशवत्. प्रतिपाद्यविषयः ___No. 470 कोशवत्. वक्तव्यविशेषः No. 470 कोशवत्. No. 475 (1973/25). सर्वसारोपनिषत्. Sarvasāropanișat. Substance-Palm-leaf. Age of Ms.-Old. Size-15x1 inches. Condition of Ms.-Good. Character-Nagari. Correct or incorrect— Not so Folios-232-234. very correct.. Lines on a page-4. Complete or incompleteLetters in a line---68. Complete. उपक्रमः हरिः ओम् । कथं बन्धः कथं मोक्षः का विद्या काऽविद्येति । जानत्स्वमसुषुप्तितुरीयं च कथम् । अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः कथम् । कर्ता जीवः क्षेत्रज्ञः साक्षी कूटस्थान्तर्यामी कथम् । प्रत्यगात्मा परमात्मा आत्मा माया चेति कथम् । कथमात्मेश्वरः । अनात्मनां देहादीनां आत्मत्वेनाभिमन्यते सोऽभिमान आत्मनो बन्धः ॥ उपसंहारः आत्मा नाम त्वंपदार्थादौपाधिकात् तत्पदार्थादौपाधिकाद्विलक्षण आकाशवत् सूक्ष्मः केवलसत्तामात्रः स आत्मेत्युच्यते । माया नाम अना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy