SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ 506 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [देवः उपसंहारः-- ____ अथ होवाच महाकालं जावालं चौपमन्यवकं त्वं वैश्वानरं वेत्थेति । आकाशमेव राजनिति होवाच । ओमिति होवाच । एष वै बहुलो वैश्वानर एतं हि नैत्वं बहुलं वैश्वानरं वेत्थ । तस्मात् त्वं बहुः प्रजया पशुभिरसयो? एतं बहुलं वैश्वानरं वेद अप पुनमृत्यु जयति । सर्वमायुरेत्यात्मा त्वेष वैश्वानरस्यात्मात्वाहास्याद्यदि हा नागमिष्यत इति आत्मा ते विदितोऽभविष्यद्यदि नागमिष्य इति वा ॥ ६॥ . . . . अथ होवाच बुद्धिमाश्वतरावं? वैयाघ्रपद्य कं त्वं वैश्वानरं वेत्थेति, वायुमेव प्रतिपाद्यविषयः अत्र मनस्वरूपं प्रतिपाद्य वाक्प्राण वभुःश्रोत्रादीनां सृष्टिमभिधाय अग्निचयनमन्त्रानाम्नाय वैश्वानरविद्याप्रसङ्गेन ब्रह्मविद्यां संक्षेपतः प्रदर्य उपदेशकमश्चान्ते प्रदर्शितो दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन्नियमुपनिषन्मुद्रितविलक्षणा दृश्यते, असमग्रा च ॥ No. 461 (1973/24). शारीरोपनिषत्. Sārīropanișat. Substance-Palm-leaf. | Age of Ms.-Old. Size-15x1 inches. Condition of Ms.-Good. Character-Nāgari. Folios-230-232. Correct or incorrect-Correct. Lines on a page-4. Complete or incompleteLetters in a line-68. ____Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy