SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL, LIBRART, MTSORE 479 उपक्रमः-- No. 434 कोशवत्. उपसंहारः एवंभूतं जगदाधारभूतं रामं वन्दे जगदानन्दरूपम् । गदारिशङ्खाजधरं भवारं स यो ध्यायेन्मोक्षमाप्नोति सर्वः ॥ विश्वव्यापी राघवो यस्तदान मन्तर्दधे शङ्खचक्र गदाजे । धृत्वा रमासहितस्सायुधश्च सपत्तनस्सानुजस्सर्वलोके ॥ तद्भक्ता ये लब्धकामाश्च भुक्ता तथा पदं परमं यान्ति ते च ॥ इमा ऋचस्सर्वकामार्थदाश्च येते पठन्त्यमला यान्ति मोक्षम् ॥ चिन्मयेऽस्मिस्त्रयोदश । स्वभूज्योतिस्तिस्रः । सीतारामावेका । जोववाषिट्षष्टिः । भूतादेकादश । पञ्चखण्डपु त्रिणवतिः ॥ ॥ इति श्रीरामपूर्वतापनीयोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः No. 434 कोशे द्रष्टव्यः. वक्तव्यविशेषः अस्मिन् कोशे रामपूर्वतापनीमात्रं दृश्यते । अथर्वशाखीयशान्तिमन्त्र आदी लिखितो दृश्यते ॥ No. 439 (B 493,1). रामरहस्योपनिषत् . Rāmarabasyopanişat. Substance-Paper. Age of Ms.- Modern. Size-8 x 6 inches. Condition of Ms.-Good. Character-Andhra. Folios -41-51. Correct or incorrect-Correct. Lines on a page-11. Complete or incompleteLetters in a line-20. ___Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy