SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 476 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. विंद: प्रतिपाद्यविषयः पूर्वोत्तरतापनी भेदेन द्विधा विभक्तेयमुपनिषत् । अत्र पूर्वतापन्यांरामशब्दार्थः परं ब्रह्मेत्युक्ता तदुपासनोपयोगि मन्त्रमभिधाय रामाख्यवीजाज्जगदुत्पत्तिमभिवर्ण्य रामायणाख्यायिकाश्रवणफलान्युक्ता रामयत्रो. द्धारक्रमश्च प्रतिपादितः । उत्तरतापन्यां - तारकशब्दनिर्वचनपूर्वकं तारकमन्त्रस्योपदेष्टारं स्थानं वाभिधाय तद्देवतानमस्कार मन्त्रकथनपूर्वकं तारकमन्त्रस्य माहात्मयं फलं च निरूपितम् ॥ वक्तव्यविशेषः: अस्मिन् कोशे रामपूर्वतापिनी उत्तरतापिनी च दृश्येते । अथर्वशाखान्तर्गतेयमिति मुद्रिता च ॥ उपक्रमः Substance-Palm-leaf. Size——72 × 12 inches. Character—Nāgari. Folios - 26-55. . Lines on a page —6. Letters in a line -- 24. No. 435 (667/3). उपसंहारः रामतापन्युपनिषत् . Rāmatā panyupaniṣat. No. 434 कोशवत्. प्रतिपाद्यविषय No. 434 कोशवत् . - No. 434 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms.--Old. Condition of Ms.-Good. Correct or incorrect-Correct. Complete or incompleteComplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy