SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ 474 DESCRIPTIVE CATALOGUE OF SANSKRIT USS. [w:: उपक्रमः ओं । सह नाववत्विति शान्तिः ॥ बिन्दुमध्ये स्थितं नादं लिङ्गं प्रत्यकलात्मकम् । त्रियम्बकं सुखासीनं श्रीगुरुं गगनोपमम् ॥ अथ प्रायक्रियागुप्ता स्वानुभूतिप्रकाशयुक् । चक्षुर्मध्ये स्थितं गुह्यमङ्गष्ठं परमात्मकम् ।। तदर्धश्चापि पर्वार्धं तस्याग्रं सूक्ष्मकं ध्रुवम् । गुह्यात् गुह्यतरं गुह्यं चक्षुर्नामेव तिष्ठति ॥ उपसंहारः नीवारपीतशूका च भ्रुवो ? प्यामात्रमध्यकम्। स ब्रह्म हरिरीशायुः भ्रवो वृत्तस्वरक्षराद् ॥ ब्रह्म सूक्ष्मं रविं साक्षि साक्षिसाक्षि निरञ्जनम् । रु(रो)र्मुखन ज्ञातव्यं अनायुत्यूपलक्ष्यते ? ॥ ॥ इति राजराजेश्वरोपनिषत् ॥ प्रतिपाद्यविषयः भ्रमध्यगतदृष्टया परमात्मसाक्षात्कारप्रकारविवरणमस्यामुपनिषदि दृश्यते॥ वक्तव्यविशेषः अस्मिन् काश इयमुपनिषत् समग्रा दृश्यते । अमुद्रितयमुपनिषत् ॥ No. 434 (1973/16). रामतापन्युपनिषत् . Rāmatā panyupanișat. Substance-Palni-leat. Age of Ms.-Old. Size-15 x 1 inches. Condition of Ms.---Good. Character-Nagari. Folios-195-211. Correct or incorrect-Correct. Lines on a page-.4. Complete or incomplete-In. Letters in a line-68. ____complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy