SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE उपक्रमः -- ओं अथातो महोपनिषदमेव (पई व्याख्यास्यामः ) तदाहुः । एको ह वै नारायण आर्सात् न ब्रह्मा नेशानः नापो नाग्नीषोम नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः स एकाकी न रमेत । तस्य ध्यानान्तस्थस्य यज्ञस्स्तोममुच्यते । तस्मिन् पुरुषाः चतुर्दश जायन्ते । एका कन्या दशन्द्रियाणि । मन एकादशम् । तेजो द्वादशम् । अहङ्कारस्त्रयोदशः । प्राणचतुर्दशः । आत्मा पञ्चदशः । वुद्धिर्भूतानि पञ्चतन्मात्राणि । पञ्चमहाभूतानि । स एकः पञ्चविंशकः पुरुषः ॥ उपसंहारः तस्मादशानो महते देवानाम् । तस्मान्महादेव इति ॥ सहस्रशीर्ष पुरुषं विश्वाक्षं विश्वशंभुवम् । विश्वं नारायणं देवमक्षरं परमं पदम् ॥ विश्वतः परमं नित्यं विश्वं नारायण हरिम् । विश्वभुग् विश्वसृक् सूक्ष्मं सर्वस्मादव्ययं कविम ॥ विश्वमेवेदं पुरुषः - सोऽक्षरः परमस्स्वराद् ॥ 1 439 इमां महोपनिषदं ब्राह्मणं योऽधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । स सत्यपूतो भवति । स सर्वैर्देवैर्ज्ञातो भवति । तेन क्रतुभिरिष्टवान् भवति । षष्टिर्गायत्र्याश्शतसहस्रं जप्तं भवति । प्राणायामायुतं कृतं भवति । पङ्किं पुनाति । आसप्तमात् पुरुषयुगान् पुनाति । इत्याह भगवान् हिरण्यगर्भः । अमृतत्वं च गच्छत्यमृतत्वं च गच्छतीति । ओं । य एवं वेद । इत्युपनिषत् ॥ प्रतिपाद्यविषयः अत्र सृष्ट्यादौ ब्रह्म निर्दिश्य तस्मात् सृष्टिक्रमः, पञ्चविंशतितत्त्वोत्पत्तिः, नारायणात् रुद्रादीनामुत्पत्तिः, नारायणस्य सर्वात्मकत्वप्रतिपादनं, उपनिषत्पाठकस्य फलानि चेत्येतत्सर्वं सविस्तरं प्रतिपादितम् ॥ 1' ब्राह्मणो योऽधीते इति कोशान्तरे पाठः . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy