SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 438 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. Cag: ध्यानान्तस्थस्य यज्ञः स्तोममुच्यते । तस्मिन् पुरुषाश्चतुर्दश जायन्ते । एका कन्या दशेन्द्रियाणि मन एकादशं तेजोद्वादशमहङ्कारस्त्रयोदशः प्राणश्चतुदशः आत्मा पञ्चदशः बुद्धिर्भूतानि पञ्चतन्मात्राणि पञ्चमहा. भूतानि स एकः पश्चविंशतिः पुरुषः ॥ उपसंहार:___ इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतं जनं भवति । आचक्षुषः पङ्गिं पुनाति । आसप्तमान् पुरुषयुगान् पुनाति । इत्याह भगवान् हिरण्यगर्भः । जाप्येनामृतत्वं च गच्छतीत्युपनिषत् ॥ षष्ठोऽध्यायः । आप्यायन्त्विति शान्तिः ॥ ॥ महोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः कोशेऽस्मिन् अध्यायषट्कपरिच्छिन्नतया दृश्यमानायामस्यामुपनिषदि जगत्सृष्टिक्रमनिरूपणपूर्वकं नारायणस्य सर्वात्मत्वमुपवर्ण्य शुकजनकसंवादेन ब्रह्मविद्याप्रशंसनपूर्वकं शुकस्य उत्तमां गतिमभिधाय निदाघऋभुसंवादमुखेन चिदचित्स्वरूपं प्रकाश्य जीवन्मुक्तत्वस्वरूपप्रकाशनपूर्वकं वैराग्यं प्रशस्य ब्रह्मज्ञानतत्प्राप्तिप्रकारं निरूप्य एतदुपनिषत्पाठफलं चाभिहितं दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन्नियमुपनिषत् अध्यायषट्कपारेच्छिन्ना मुद्रितसदृक्षा समग्रा दृश्यते ॥ No. 403 (1468/5). महोपनिषत् . Mahopanisat. Substance-Palm-leaf. Age of Ms.--Old. Size-18x11 inches. Condition of Ms.-Good. Character-Andhra. Folios-3-4. Correct or incorrect-Correct. Lines on a page-62. Complete or incomplete-InLetters in a line-70. ___complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy