SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 436 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः उपक्रमः__ भद्रं कर्णेभिारति शान्तिः । अथ होवाच ब्रह्मा । अपरोक्षानुभवपरोपनिषदं व्याख्यास्यामः । गुह्याद्रुह्यतरमेषा न प्राकृतायोपदेष्टव्या । सात्विकाय अन्तर्मुखाय परिशुश्रूषवे । अथ संमृतिवन्धमोक्षयोः विद्याविद्ये चक्षुषी उपसंहृत्य विज्ञाय । अविद्यालोकान्धस्तमोधृक् । तमो हि शारीरप्रपञ्चमाब्रह्मस्थावारान्तम् ॥ उपसंहारः सोऽहमर्कः परं ज्योतिरर्कज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतिरसादहोम् ॥ एतदथर्वशिरो योऽधीते प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । माध्यंदिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात् प्रमुच्यते । सर्ववेदपारायणपुण्यं लभते । श्रीमहाविष्णुसायुज्यमाप्नोतीत्युपनिषत् ॥ ॥ भद्रं कर्णेभिरिति शन्तिः । महावाक्योपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः-- अत्र जगतस्तमामूलत्वमुपवर्य विद्याविद्यायोः स्वरूपं प्रकाश्य ब्रह्मानुध्यानात्तदनुभवप्रकार प्रतिपाद्य एतदुपनिषत्पाठफलं चान्ते निरू पितं दृश्यते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् समग्रोपलभ्यते । अथर्वशाखान्तर्गत तयेयमुपनिषन्मुद्रिता च ॥ No. 401 (B 479/1). महावाक्योपनिषत् . Mahāvākyopanișat. | Character--Andhra. ___Folios-145-146. Substance--Paper. Size-8x6 inches. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy