SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE Lines on a page—11. Letters in a line-20. Age of Ms. -- Modern. उपक्रमः- No. 398 कोशवत् . प्रतिपाद्यविषयः उपसंहारः बुद्धिप्रतिविम्वितचैतन्यं जीवा इत्यपरे मन्यन्ते । एतेषामुपाधीनामत्यन्तभेदो न विद्यते । सर्वपरिपूर्णो नारायणस्त्वनया निजया क्रीडति स्वेच्छया सदा । तद्वदविद्यमानफल्गुविषयसुखाशयास्सर्वे जीवाः प्रधा वन्त्यसारसंसारचक्रे ॥ एवमनादिपरम्परा वर्तते अनादिसंसारविपरीत भ्रमात् । इत्युपनिषत् ॥ इत्याधर्वणमहानारायणोपनिषदि महामायातीताखण्डाद्वैतपरमानन्दलक्षणपरब्रह्मणः परमतत्स्वरूपनिरूपणं नाम चतुर्थोऽध्यायः । पूर्व काण्डस्समाप्तः ॥ No. 398 कोशवत् . वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् चतुर्थाध्यायान्तोपलभ्यते ॥ No. 400 (4136/22). Condition of Ms.-Good. Correct or incorrect -- Correct. Complete or incomplete-Incomplete. महावाक्योपनिषत् . Mahāvākyopaniṣat. Substance-Palm-leaf. Size— 9/2 x 2 inches. Character--āndhra. Folios -- 92-93 . Lines on a page-17. D.C.M. 435 Shree Sudharmaswami Gyanbhandar-Umara, Surat Letters in a line-50. Age of Ms.-Old. Condition of Ms. - Good. Correct or incorrect- Correct. or incomplete Complete Complete. 28* www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy