SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ 400 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदं: कया भस्मनस्सर्वपापनिवर्तकत्वं, मृतसञ्जीवयितृत्वदिकं च प्रतिपाद्य भस्म प्राशस्त्यं च निर्धारितं दृश्यते ॥ वक्तव्यविशेषः___ कोशेऽस्मिन् इयमुपनिषत् बृहजाबालपूर्वतापनीयनाम्ना लिखिता समग्रा दृश्यते । इयमेवोपनिषत् बृहजाबालनाम्नैव अथर्वशाखीयतया मुद्रिता दृश्यते। मुद्रितकोशे त्वतदुपीनषत्पाठफलप्रदर्शनपरभागे एतल्लि. खितकोशापेक्षया क्वचित्क्वचित्पाठवलक्षण्यं न्यूनाधिकग्रन्थभागश्च परिदृश्यते ॥ No. 366 (3621/14). बृहजाबालपूर्वतापनीयोपनिषत् . Bịhadjābālapūrvatāpaniyopanișat. Substance-Palm-leaf. Letters in a line--32. Size-91x1 inches. Age of Ms.-Old. Character-Grantha. Condition of Ms.-Good. Correct or incorrect-Correct. Folios-51-66. Complete or incomplete-InLines on a page-9. complete. उपक्रमः-- No. 365 कोशवत् . उपसंहारः No. 365 कोशवत्. प्रतिपाद्यविषयः No. 365 कोशवत्. वक्तव्यविशेषः No. 365 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy