SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 372 DESCRIPTIVE CATALOGUE OF SANSKRIT iss. [वेद: ख्यापूर्वककृत्स्नमूलमन्त्राक्षरसंख्यानिरूपणं, मूलमन्त्रगतपदोद्धारपूर्वक तदर्थप्रकाशनं, मूलमन्त्रजपोपयोगिशक्तिबीजादिनिरूपणं, मूलमन्त्राङ्गमत्राणामुद्देशः, प्रणवसावित्रीमहालक्ष्मीनृसिंहगायत्रीरूपाणामङ्गमन्त्राणां व्याख्यानपूर्वकं द्वात्रिंशनृसिंहव्यूहस्तुतिमन्त्राणां प्रदर्शनं, नृसिंहयन्त्रस्वरूपं प्रकाश्य तत्र मत्रोद्धारक्रमं चोपवर्ण्य नृसिंहविद्याफलविशेषप्रति: पादनं, एतनृसिंहविद्यानुष्ठानाध्ययनजपादिकर्तुस्तारतम्यनिरूपणपूर्वकं फलतारम्यनिरूपणादिकं चेत्येतत्सर्वमाभिहितं दृश्यते ॥ उत्तरस्मिंश्च भागे-प्रणवमहिमानुवर्णनपूर्वकं प्रणवोपासनाप्रकार प्रकाश्य तन्मुखेन ब्रह्मणः स्वरूपादिकं विस्तरेणोपपादितं दृश्यते ॥ वक्तव्याविशेषः अथर्वशाखान्तर्गतेयमुपनिषन्मुद्रिता, कोशेऽस्मिन् समग्रा च दृश्यते॥ No. 341 (3621/13). नृसिंहतापनीयोपनिषत् . Nșsimhatā panīyopanişat. Substance-Palm-leaf. Age of Ms.--Old. Size-9xlt inches. Condition of Ms.—Good. Character-Grantha. Folios-24-50. Correct or incorrect-Correct. Lines on a page-8. Complete or incompleteLetters in a line-32 Complete. उपक्रमः No. 340 कोशवत्. उपसंहारः No. 340 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy