SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE Lines on a page-4. Letters in a line-68. Age of Ms.-Old. उपक्रम: 371 Condition of Ms. -- Good. Correct or incorrect- Correct. Complete or incompleteComplete. 3 ओम् ॥ भद्रं कर्णेभिः शृणुयाम देवाः– शान्तिश्शान्तिश्शान्तिः ॥ आपो वा इदमासन् सलिलमेव, स प्रजापतिः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामस्समवर्तत इदं सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽधिगच्छति, तद्वाचा वदति, तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता | कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् | हृदि प्रतीष्या कवयो मनीषेति । उपैनं तदुपनमति । यत्कामो भवति । य एवं वेद ॥ प्रतिपाद्यविषयः उपसंहारः , किं तेन न किञ्चति होचुः, यूयमेवाश्चर्यरूपा इति होवाच न चेत्याहोमित्यनुजानीध्वम् । ब्रूतैनमिति, ज्ञातो ज्ञातश्चेति होचुः, न चैवमिति होचुः, ब्रूतैवैनमात्मसिद्धमिति होवाच । पश्याम एव भगवन्, न च वयं पश्यामः, नैव वयं वक्तुं शक्नुमः, नमस्ते भगवन् प्रसीदेति होचुः, न भेतव्यं पृच्छतेति होवाच, कैषाऽनुज्ञेत्येष एवात्मेति होवाच, ते होचुनमस्तुभ्यं वयं त इति, इति ह प्रजापतिर्देवाननुशशास । तदेष श्लोकः ॥ ओतमोतेन जानीयादनुज्ञातारमान्तरम् । अनुज्ञामद्वयं लब्ध्वा उपद्रष्टारमाव्रजेत् ॥ ॥ इत्युत्तरतापिनी समाप्ता ॥ पूर्वोत्तरभागद्वयेन विभक्तायामस्यामुपनिषदि पूर्वभागे - श्रीनृसिंह. ब्रह्मविद्यायाः साख्यायिकाप्रदर्शनमवतारणं, सामसंबन्धित्वेन पृथिव्यादिलोकानामुपासनं, साङ्गसामोपासनं, सामाङ्गदेवतानामग्नधादिदेवतानामुपासनं, आरूढयोगस्य नरकेसरिण उपासनाकारविशेषादिनिरूपणपूर्वकं सामचतुष्टयोद्धारप्रकाशनं, साख्यायिकमधिकारिविशेणान्तरकथनं, प्रणवचतुर्मात्राव्यूहोपासनं, हृदयाद्यङ्गपञ्चकोपन्यासससहितं पादाक्षरसं D.C.M. 24* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy