SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, ATSORE 369 No. 338 (B 457/1). निर्वाणोपनिषत् . Nirvāṇopanișat. Substance - Paper. Age of Ms.- Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Andhra. Folios-2. Correct or incorrect-Correct. Lines on a page-13. Complete or incompleteLetters in a line-18. ___ complete. उपक्रमः वाङ्मे मनसीति शान्तिः ॥ ओम् । अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसस्सोऽहं परिवाजकाः पश्चिमलिङ्गाः मन्मथक्षेत्रपालाः । गगनसिद्धान्तं (तः) अमृतकल्लोलनदी । अक्षयं निरञ्जनम् । निस्संशय ऋषिः । निर्वाणो देवता । निष्कू(कु)लप्रवृत्तिः । निष्केवलज्ञानम् । ऊर्ध्वाम्नायः । निरालम्बपीठम् । संयोगदीक्षा। वियोगोपदेशः । दीक्षा सन्तोषः। पावनं च द्वादशादित्यावलोकनम् । विवेकरक्षा | करुणैव केळिः । आनन्दमाला ॥ उपसंहारः अनाहतमम्रम् । आक्रियैव जुष्टम् । स्वेच्छाचारस्वस्वभावो मोक्षः । परब्रह्मप्लववदाचरणम् । ब्रह्मचर्यशान्तिसङ्गहणम् । ब्रह्मचर्याश्रमे अधीत्य वानप्रस्थाश्रमे अधीत्य सर्वविन्यासं संन्यास अन्ते ब्रह्माखण्डाकारं नित्यं सर्व देहनाशनम् । एतनिर्वाणदर्शनं शिष्यं पुत्रं विना न देयमित्युपनिषत् ॥ ॥निर्वाणोपनिषत्समाप्ता ।। प्रतिपाद्यविषयः अत्र परमहंससंन्यासिनो स्वरूपधर्माचाराः प्रतिपाद्यन्ते ॥ D.C.M. 24 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy