SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 368 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः nature of Lingam and the fruit of wearing the game on one's chest are also dealt with.. उपक्रमः ___ अथ हैनं पैप्पलादं कात्यायनो ब्रह्मविष्णू ब्रह्मापरः परं ब्रह्मान्वेषमाणोऽनुन्मत्तवदाचरन्निदमाह-भगवन् केनैतस्मिन् संसारे? सक्तोऽपि पत्य(थ्यं)शृणु वाक्यमेत त्सारात् सारं सर्ववेदान्तगुह्यम् । कामक्रोधौ लोभमोहौ मदश्च मात्सर्यं च त्यज्यते येन योगी ॥ भस्मालेपस्सर्वगात्रेषु नित्यं रुद्राक्षाणां धारणं लिङ्गपूजा । पञ्चाक्षर्यास्स जपश्चित्तवृत्त्या रुद्राध्यायः पञ्चकृत्यं न चान्यत् ॥ उपसंहारः कामो लोभो मोह एतान्निध्यात् शिवद्रोही शिवभक्तैरनिन्द्यः । शिवप्रसाद च पराङ्मुखेन दात्रोस्तस्मिन् मदमात्सर्य एतानियुञ्जीत भगवान् नीलकण्ठः ॥ एवं स्थित्वा संसृतौ वर्तमानः संसारीव सुखदुःखादिभोक्ता । उन्मत्तमूकबधिरान्धवत्सदा विभाव्यमानो मूढधीभिर्विमुक्तः ॥ इत्याह भगवान् पिप्पलादो हृदि लिङ्ग धृत्वा मूढोऽपि परं ज्योतिः प्रविशति परं ज्योतिः प्रविशत्यों सत्यमित्युपनिषत् ॥ ॥ इति निर्लेपोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः____ अत्र योगिनां लक्षणमाभिधाय भस्मालेपरूद्राक्षधारणलिङ्गपूजनपजाक्षरीजपरुद्राध्यायाध्ययनाख्यकृत्यपञ्चकस्यावश्याचरणीयत्वं प्रकाश्य लिङ्गस्य पञ्जात्मकत्वमुपवर्ण्य भूतपञ्चकस्य शिवात्मकत्वमुपपाद्य तदनुध्यानप्रकारमुक्ता हृदये लिङ्गधारणफलं च प्रतिपादितं दृश्यते ॥ वक्तव्यविशेषः__ अमुद्रितयमुपनिषदस्मिन् कोश समग्रा च दृश्यते । तत्रतत्रोपनि. षत्सु आदौ पारदृश्यमानस्तयत्तच्छास्वीयशान्तिमन्त्रपाठोऽत्र न दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy