SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 366 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ वैद: वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत्समग्रा शुक्लयजुश्शाखीयेति मुद्रिता च दृश्यते ॥ Substance-Paper. Size - 91⁄2 x 5 inches. Character—Nagari. Folios-3. Lines on a page-13. Letters in a line-32. उपक्रमः No. 336 (C 1507 ) . निरालम्बोपनिषत् . Niralambopanisat. ओं सह नाववत्वति शान्तिः । हरिः ओम् ॥ नमश्शिवाय गुरवे सच्चिदानन्दमूर्तये । निष्प्रपञ्श्चाय शान्ताय निरालम्बाय तेजसे ॥ निरालम्बं समाश्रित्य सालम्बं विजहाति यः । स सन्यासी च योगी च कैवल्यं पदमश्नुते ॥ एषामज्ञानजीवानां समस्तारिष्टशान्तये । यद्यद्बोद्धव्यमखिलं तमाशङ्कय ब्रवीम्यतः ॥ — Age of Ms.—Old. Condition of Ms.-Good. Correct or incorrect —Correct. Complete or incompleteComplete. ओं किं ब्रह्म किं शबलं ब्रह्म क ईश्वरः को जीवः का प्रकृतिः के ब्रह्माद्याः कः परमात्मा को ब्रह्मा को विष्णुः को रुद्रः क इन्द्रः कश्शमनः कस्सूर्यः ः कश्चन्द्रः के सुराः के पिशाचाः के मनुष्याः काः स्त्रियः के पश्वादयः किं स्थावरं के ब्राह्मणादयः का जातिः किं कर्म किमकर्म ॥ उपसंहारः ग्राह्यमितिच देशकालवस्तुपरिच्छेदराहित्यं चिन्मात्रस्वरूपं ग्राह्यम् । अग्राह्यमितिच स्वस्वरूपव्यतिरिक्तं मायामनोमयं बुद्धयादीन्द्रियगो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy