SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE Lines on a page—11. Letters in a line - 20. Age of Ms. — Modern. उपक्रमः 365 Condition of Ms. - Good. Correct or incorrect--Correct. Complete or incomplete-Complete. ओं पूर्णमद इति शान्तिः । येषामज्ञानजन्तूनां समस्तारिष्टशान्तये । यद्यद्बोद्धव्यमखिलं तदाशङ्कय ब्रवीम्यहम् ॥ किं ब्रह्म क ईश्वरः को जीवः का प्रकृतिः कः परमात्मा को ब्रह्मा को विष्णुः को रुद्रः क इन्द्रः कश्शमनः कस्सूर्यः कश्चन्द्रः के सुराः के पिशाचाः के मनुष्याः काः स्त्रियः के पश्वादयः किं स्थावरं के ब्राह्मणादयः का जातिः किं कर्म किमकर्म किं ज्ञानं किमज्ञानं किं सुखं किं दुःखं कः स्वर्गः को नरकः को बन्धः को मोक्षः क उपास्यः कः शिष्यः को विद्वान् को मूढः किमासुरं किं तपः किं परमपदं किं ग्राह्यं किमग्राह्यं कः सन्नयासीत्याशङ्कयाह ॥ उपसंहारः: सर्वधर्मान् परित्यज्य निर्ममो निरहंकारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य तत्त्वमसि सर्वे खल्विदं ब्रह्म नेह नानास्ति किञ्चनेत्यादि महावाक्यार्थानुभवज्ञानात् ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो यतिश्वरति स संन्यासी स मुक्तस्स पूज्यस्स योगी स परमहंसस्सोऽवधूतः स ब्राह्मण इति । निरालम्बोपनिषदं योऽधीते गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्तते पुनर्ना - भिजायते पुनर्नाभिजायत इत्युपनिषत् ॥ ॥ निरालम्बोपनिषत्समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat प्रतिपाद्यविषयः अत्र ब्रह्मेश्वरजीवप्रकृतिपरमात्मब्रह्मविष्णुरुद्रेन्द्रशमनसूर्यचन्द्रसुरासुरपिशाचमनुष्यस्त्रीपशुस्थावरब्राह्मणादिजातिकर्माकर्मज्ञानाज्ञानसुख दुःखस्वर्गनरकबन्धमोक्षोपास्याशिष्यविद्वन्मूढासुरतपः परमपदग्राह्यसं न्यासिनां स्वरूपं प्रश्नपूर्वकमुत्तरितं दृश्यते ॥ · www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy