SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ HIEGI GOVERNMENT ORIENTAL LIBRARY, VYSORE स्थाणुरयं भारहारः किलाभूत् अर्धात्य वेदं न विजानाति योऽर्थम्। योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥ उपसंहारः हे मघवन्निन्द्र अर्यः धनपतिस्त्वं नः अस्मान गोषु आभज प्रापय । ते तव मंहिष्ठा अतिशयन स्तुतिभिः प्रवर्धयितारो वयं सधमादः स्याम सह माद्यन्तो भवेम ॥ इति प्रथमस्याष्टमे षडिंशो वर्गः. इति प्रथमाष्टके अष्टमोऽध्यायः. प्रथमाष्टकं समाप्तम्. प्रतिपाद्यविषयः तत्तदृचघटितपदानामर्थमात्रमत्रानुवर्ण्यत. वक्तव्यविशेषः____ अत्र कोशे प्रथमाएकमात्रस्य भाष्यं दृश्यते । भाष्येऽस्मिन् सायणीयभाष्यस्थितवैयाकरणप्रक्रियास्वरविचारादिकं परिहत्य तत्रत्य एव पदार्थवर्णनक्रमः संगृहीत इत्येतद्भाष्यस्य यावत्प्रथमाष्टकपारेसमाप्ति परामर्शन ज्ञायते ॥ No. 8 (1037). तैत्तिरीयसंहिता. (कृष्णयजुस्संहिता) Taittiriya-sambitā. Substance-Palm-leaf. Letters in a line-42. Size -111x21 inches. ___Condition of Ms.-Good. Character-Grantha. Correct or incorrect-Correct. Folios--196. Complete or incompleteLines on a page--16. ____Complete. उपक्रमः हारः ओम् ॥ इषे त्वोर्जे त्वा वायवस्स्थोपायवस्स्थ देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमनिया देवभागमजस्वतीः पयस्वतीरनमीवा अयक्ष्मा मा वस्तेन ईशत माऽघशसः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy