SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS, No. 317 (B545/1). * द्रमिडब्रह्मोपनिषत् . * Dramjdabraliopanişat Substance-Paper. Letters in a line-14. Size--6x8 inches. Age of Ms.-Old. Character-Kannada. Condition of Ms.-Good. Correct or incorrect--Correct. Folios--4. Complete' or incompleteLines on a page-12. ___Complete. Subject in brief : The Upanişat describes, in the form of a dialogue between the sage Yājñavalkya and Brabma—the creator, how the Drāmida Vedas came into being, their divisions, the time and the manner of chanting them, the names of the Rişis who broadcasted them, etc. उपक्रमः अथ प्रणिपत्य भगवान् याज्ञवल्क्यो ब्रह्माणं विधिवदुपसन्नः पप्रच्छ । अधीहि भगवो मे, किं पवित्राणां पवित्रम् । केन वा कर्माणि सफलानि । केनामृतत्वमेति । कीदृग्भूता द्रामिडी ब्रह्मसहिता। का भाषा। कीदृशो(शा)वर्णाः । के कर्तारः । तत्पठनात् किं फलम् । कस्या ब्रह्मज्ञानोत्पत्तिश्च भवति । स होवाच ॥ उपसंहार: यो वा एतामेवं वेद स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वान् देवान् ध्यातो भवति । अश्रोत्रियश्श्रोत्रियो भवति । अनुपनीतश्चोपनीतो भवति । आ चक्षुषः पङ्गिं पुनाति । एतेन तेजस्वी ब्रह्मवर्चस्वी भवति । नारायण एव हाचञ्चला भक्तिस्तु वर्धते । सम्यक् ज्ञानं लब्ध्वा तद्विष्णोः परमं पदमवाप्नोति । न च पुनरावर्तते न च पुनरवर्तत इत्याह भगवान् चतुर्मुखो य एवं वेदेत्युपनिषत् ॥ हरिः ओम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy