SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 345 Age of Ms.-Old. Correct or incorrect-Correct. Complete or incompleteCondition of Ms.-Good. I Complete. Subject in brief : This Upanişat, after explaining the meaning of the word “Guru,” states the characteristics and the greatness of Guru or preceptor. उपक्रमः-- सह नाववत्विति शान्तिः ॥ आचार्यों वेदसंपन्नो विष्णुभक्तिर्विमत्सरः । मन्त्रज्ञो मन्त्रभक्तश्च सदा मन्त्राश्रयश्शुचिः॥ गुरुभक्तिसमायुक्तः पुरुषको विशेषतः। एवं लक्षणसंपन्नो गुरुरित्यभिधीयते ॥ गुशब्दस्त्वन्धकारस्स्यादुशब्दस्तनिरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ उपसंहारः गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परायणम् ॥ गुरुरेव परा काष्ठा गुरुरेव परं धनम् । यस्मात्तदुपदेष्टाऽसौ तस्माद्रुतरो गुरुः ॥ इति ॥ ॥ इति देशिकोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः गुरुशब्दार्थनिर्वचनपूर्वकं गुरुलक्षणं प्रदर्श्व गुरोरेव सर्वापेक्षया आधिक्यं प्रतिपाद्यते ॥ वक्तव्यविशेषः इयमुपनिषत् अस्मिन् कोशे समग्रा दृश्यते ॥ अमुद्रिता चेयमुपनिषत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy