SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 332 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. वेदः वक्तव्यविशेषः कोशेऽस्मिन्नुपनिषदियं समग्रा दृश्यते, ऋग्वेदान्तर्गततया मुद्रिता च । पलादिभिर्देवतातर्पणबोधिका चयं कथमुपनिषत्स्यादिति चिन्तनी. यम् । एतदुपनिषदादौ शान्मिन्त्रलेखनं च कांशभेदेन अन्यथाऽन्यथैव दृश्यते । अत्रैव कोशेऽन्ते परिदृश्यमाने उपनिषदोऽस्या एव कस्मिंश्चिद्भाष्ये अश्वमेधानधिकारिणां ब्राह्मणानां अश्वमेधप्रकरणवेदभागे यथा पारायणमात्राधिकारिता तथाऽस्या अप्युपनिषदः पारायणमात्रफलत्वं न त्वाचरणोपयोगित्वमित्यभिहितं दृश्यते ॥ No. 304 (B 445/1). Substance-Paper. Size-8x6 inches. Character-Grantha. Folio-2. Lines on a page-13. Letters in a line-16. त्रिपुरोपनिषत्. Tripuropanisat. Age of Ms.- Modern. Condition of Ms.--Good. Correct or incorrect- Correct. Complete or incomplete___Complete. उपक्रमः-- No. 303 कोशवत्. उपसंहारः ___No. 303 कोशवत् . प्रतिपाद्यविषयः No. 305 कोशवत्. वक्तव्यविशेषः-- कोशेऽस्मिन् समयमुपनिषद्दश्यते ॥ अत्र अक्शार्खायशान्तिमन्त्रपाठ उपनिषदादौ दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy