SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 331 No. 303 (B 271/4). त्रिपुरोपनिषत्. Tripuropanisat. Substance-Paper. Age of Ms.-Old. Size-6x7 inches. Condition of Ms.-Good. Character-Malayala. Folios-245-249. Correct or incorrect-Correct. Lines on a page--20. Complete or incompleteLetters in a line--10. Complete. उपक्रमः सहना-शान्तिः॥ ओं तिस्रः पुरनिपथा विश्वचर्षणी। तत्रा कथा अक्षरास्सन्निविष्टाः॥ अधिष्ठायैनां अजरा पुराणी । महत्तरा महिमा देवतानाम् ॥ नवयोनिर्नवचक्राणि दीधिरे । नवैव योगा नवयोगिन्यश्च ॥ नवानां चक्रा अधिनाथा । स्योना नवमुद्रा नवभद्रा महीनाम् ॥ उपसंहारः समप्रधानौ समसत्त्वौ समोजौ तयोश्शक्तिरजरा विश्वयोनिः । परिसृतं हविषा पाचितेन (भावितेन) प्रसङ्कोचे गळिता वैमनस्कः॥ शर्वस्सर्वस्य जगतो विधाता भर्ता हर्ता विश्वरूपत्वमेति । इयं महोपनिषत्रैपुर्यायामक्षरं परमो गीर्भिरी? ॥ एषय॑जुः सामैवायमथर्वेयमन्या च विद्या । एवं वेदेत्युपनिषत् ॥ ॥ इति त्रिपुरोपनिषत् समाप्ता ॥ प्रतिपाद्याविषयः अत्र कौलमार्गानुयायिभिः शाक्तैः स्वेष्टदेवताप्रसादसिद्धयर्थ देवतायै पललादिनिवेदनादिकमभिधाय तदुपासनाप्रकारोऽभिहितो दृश्यते॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy