SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRART, ITSORE327 यामकादशधा भिन्नां एकाक्षरं ब्रह्मेति यो जानीते स तु तुरीयं पदं प्राप्नोति । य एवं वेदेति महोपनिषत् ॥ भद्रं कर्णेभिरिति शान्तिः । इति त्रिपुरातापिन्युपनिषत् संपूर्णा ॥ प्रतिपाद्यविषयःपञ्चधा विभक्तायामस्यां प्रथमोपनिषदि-प्रणवेन प्रतिपाद्यं यत् तदेव ह्रींकारेण चिच्छक्तिरिति प्रतिपाद्यते । तस्या एवत्रिपुरादुर्गात्रयम्बकविद्यादीनि नामान्तराणि सविवरणं प्रति पाद्यन्ते । अनेकधा उपासनार्थं चन्द्रविद्या मानवीविद्या इत्या दयो विद्याश्च प्रदर्शिताः। द्वितीयोपनिषदि-पूर्वोक्तविद्याभ्यो भिन्नं विद्याष्टकं निरूप्य श्रीचक्रं तदुपासनाक्रमश्च निरूपितः ॥ तृतीयोपनिषाद-मुद्राः यागद्रव्याणि यष्टुः फलं च प्रतिपादि तम् ॥ तुरीयोपनिषदि-त्रयम्बकमब्रव्याख्यानं तदुपासनाक्रमश्च कथितः।। पञ्चम्यामुपनिषदि-ब्रह्मविद्या विचारिता, तत्पलं च कथितम् ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् समग्रा दृश्यते, अथर्वशाखान्तर्गतेयमिति मुद्रिता च । इतो भिन्ना त्रिपुरानाम्नी काचनान्याऽप्युपनिषद्द. श्यते । अस्या एव सौभाग्यविद्योपनिषदिति. नामान्तरमत्रत्यलिखितकोशपरामर्शात् ज्ञायते । उपनिषदियं शक्तिप्रशंसापरेत्येतत्परिशीलयितृणां सुस्पष्टम् ॥ No. 299 (B 636). त्रिपुरातापिन्युपनिषत्. Tripurātāpinyupavișat. Substance-Paper. I Character-Nagari. Size-7x6 inches. | Folios-7. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy