SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 326 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ãt:वक्तव्यविशेषः कोशेऽस्मिन् द्राविडपाठानुरोधिनी तैत्तिरीयोपनिषत् भृगुवल्लयन्ता परिदृश्यते ॥ No. 298 (B 664/1). त्रिपुरातापिन्युपनिषत् . Tripurātapinyupanișat. Substance-Paper. Age of Ms.- Modern. Size-8x6 inches. Condition of Ms.--Good. Character-Kannada. Folios-20-40. Correct or incorrect-Correct. Lines on a page--13. Complete or incompleteLetters in a line--24. ___Complete. उपक्रमः भद्रं कर्णेभिरिति शान्तिः ॥ त्रिपुरातापिनीविद्यावेद्यचिच्छक्तिविग्रहम् । वस्तु चिन्मात्ररूपं तु परतत्त्वं भजाम्यहम् ॥ ओं, अथैतस्मिन्नन्तरे भगवान् प्रजापतिं वैष्णवं विलयकारणं रूपमाश्रित्य त्रिपुराभिधा भगवतीत्येवमादिशक्तया भूर्भुवस्स्वस्त्रीणि स्वर्ग भूपातालानि त्रिपुराणि हरमायात्मिकेन ह्रींकारेण हल्लेखाभ्यां भगवतीत्रिकूटावसाने निलये विलये धाम्नि मसा (महसा)घोरेण व्यानोति । सैवयं भगवती त्रिपुरेति व्यापठ्यते ॥ उपसंहारः आकाशाद्यनुक्रमेण सर्वेषां वा एतद्भूतानामाकाशः परायणम् । सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते । आकाशे एव विली. यन्ते । तस्मादेव जातानि जीवन्ति । तस्मादाकाशजं बर्बाजं विद्या । तदेव आकाशपीठं स्पर्शनं पीठं तेजःपीठं अमृतपीठं रत्नपीठं जानीयात् । यो जानीते सोऽमृतत्वं गच्छति । तस्मादेतां विद्यां तुरीयां श्रीकामराजी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy