SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 322 Lines on a page --7. Letters in a line-53. Age of Ms.-Old. DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ वेद: Condition of Ms.—Good. Correct or incorrect-Correct. Complete or incompleteComplete. उपक्रमः हरिः ओम् ॥ शं नो मित्रश्शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि। त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिप्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ओं शान्तिश्शान्तिश्शान्तिः ॥ शीक्षां व्याख्यास्यामः । वर्णस्स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तश्शीक्षाध्यायः ॥ उपसंहारः- एतद्वै जरामर्थमग्निहोत्र सत्रं य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्रह्मणो महिमानमित्युपनिषत् ॥ प्रतिपाद्यविषयः -- तैत्तिरीयोपनिषद्यस्यां सांहित्याख्यायां शिक्षावल्लघामङ्गभूतोपासनोपदेशपूर्वकं परविद्या प्रस्तूयते । आनन्दवल्लयां परमतत्वहितपुरुषार्थप्रतिपादनं दृश्यते । वारुण्याख्यायां भृगुवल्यां तपोवधूतकल्मषमनसो ब्रह्मप्रतिपत्तिरित्यभिधीयते ॥ याज्ञिक्युपनिषदभिख्ये नारायणानुवाके नारायणाख्यस्य परस्य ब्रह्मणः स्वरूपाद्यभिधानपूर्वकं तद्धयानुपयोगि स्नानादिकालजप्यमनून् वि निर्दिश्य दहरादिविद्योपास्यस्य तस्य परमपुरुषस्य प्राप्तावुपायभूतविद्यास्वभ्यर्हिता विद्या तत्फलं चेत्येतत्सर्वमभिधीयते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy