SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 290 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः याणि यज्ञपात्राणि शिरः कपालं केशा दर्भाः मुखमन्तर्वेदिः पोडशपार्श्वदन्तपटलान्यष्टोत्तरं मर्मशतं अशीतिस्सन्धिशतं नव स्नायुशतं अष्टसहस्रं रोमकोट्या हृदयं पलान्यष्टौ द्वादशपला जिह्वा पित्तं प्रस्थं कफश्चाढकं शुक्लं कुडवं मेदःप्रस्थौ द्वावनियतमूत्रपुरीषयोः अहरहः पानपरिमाणं पैप्पलाद मोक्षशास्त्रं परिसमाप्तं पैप्पलाद मोक्षशास्त्रम् ॥ प्रतिपाद्यविषयः शरीरे भूतभौतिकतत्त्व निर्देशः, इन्द्रियविभागः, इन्द्रियाणां विषयाः, गर्भोत्पत्त्यभिवृद्धिक्रमः, स्त्रीपुंनपुंसकयुग्मकुब्जव्यङ्गाद्युत्पत्तिनिमित्तानि गर्भस्थस्य शरीरे रक्तसंचारक्रमः, तस्य हृदयकोशस्थितिः, गर्भस्थस्य जननात्पूर्व पूर्वजन्मस्मृतिपूर्वकं देवप्रार्थनादि, जननानन्तरं वैष्णववाय्वभिभवात्तस्य स्थितिक्रमः शरीरगततत्तत्पदार्थनिरूपणपूर्वकं तत्स्वरूपनिरूपणादिकं चात्र विस्तरेणोपपादितं दृश्यते ॥ वक्तव्यविशेषः , कोशेऽस्मिन् समग्रेयमुपनिषद्दश्यते । याजुपीति मुद्रिता च । मुद्रितकोशे लिखितापेक्षया तत्र तत्र उक्तानुक्तविस्तरपरो ग्रन्थभागोऽधिको दृश्यते । कोशेऽस्मिन् उपनिषदादौ आथर्वणशान्तिमन्त्रपाठदर्शनादियम थर्वशात्रीयोपनिषदिति ज्ञायते । No. 26 कोशान्तरे कृष्णयजुश्शाखीयशान्तिमन्त्रे लिखितोऽस्ति । तथैव मुद्रितेऽपि कोशे दृश्यते । कोशान्तरयोरत्रत्ययोः शान्तिमन्त्र एवादौ न लिखितः । अत इयमुपनिषत् किंशास्त्रीयेति विमर्शनीयम् ॥ Substance-Paper. Size— 8 x 6 inches. No. 263 (B 927/5). गर्भोपनिषत् . Garbhopanisat. Shree Sudharmaswami Gyanbhandar-Umara, Surat Character - Andhra. Folios--19-21. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy