SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRARY, ITSORE 289 उपसंहारः No. 259 कोशवत्. प्रतिपाद्यविषयः-- No. 259 कोशवत्. वक्तव्यविशेषः No. 259 कोशवत्. No. 262 (1958/1). गर्भोपनिषत् . Garbhopanisat. Substance-Palm-leaf. | Age of Ms.—Old. Size-18x11 inches. Condition of Ms.-Good. Character-Andhra. Correct or incorrect-InFolios-2. correct. Lines on a page-7. Commplete . or incomplete-. Letters in a line-72. ___Complete. उपक्रमःहरिः ओम् ॥ भद्रं कर्णेभिरिति शान्तिः । पञ्चा[त्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् । तं सप्तधातुं त्रिमलं त्रियोनिं चतुर्विधाहारमयं शरीरम् ॥ भवति पश्चात्मकमिति तस्मात् पृथिव्यापस्तेजो वायुराकाशमित्यस्मिन् पश्चात्मके शरीरे यत्कठिनं सा पृथिवी यद्रवं तदापो यदुष्णं तत्तेजो यस्संचरति स वायुर्यत्सुषिरं तदाकाशमित्युच्यते ।। उपसंहारः तत्र त्रीणि स्थानानि भवन्ति । हृदये दक्षिणाग्निः. उदर गार्हपत्यम् , मुखे आहवनीयम् । यजमानाय बुद्धिः पनी निधाय दीक्षा सतोपः धीन्द्रि __D.C.M. 19 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy