SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY. MYSORE No. 235 (4136, 19). कठोपनिषत् . Kathopanisat. Substance-Palm-leaf. Size— 92 x 2 inches. Character-Andhra. Folios-74-75. Lines on a page-16. Letters in a line-50. उपक्रमः 263 Age of Ms.- Old. Condition of Ms.-Wormeaten here and there. Shree Sudharmaswami Gyanbhandar-Umara, Surat Correct or incorrect-Correct Complete or incompleteComplete. ओम्॥ सह नाववत्विति शान्तिः ॥ देवा ह वै भगवन्तमब्रुवन् । अधीहि भगवन् ब्रह्मविद्याम् । स प्रजापतिरब्रवीत् । सशिखान् केशान् निष्कृष्य॒ (त्य विसृज्य यज्ञोपवीतं निष्कृष्य ( त्य) पुत्रं दृष्ट्रा त्वं ब्रह्मा त्वं यज्ञः त्वं वषट्कारः त्वमोङ्कारस्त्वं स्वाहाकारः त्वं स्वधा त्वं धाता विधाता [ इति ] | अथ पुत्रो वदति ॥ उपसंहारः अन्तःकरणसंबन्धात्प्रमातेत्यभिधीयते । तथा तद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते ॥ अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते । तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते ॥ सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः । एवं यो वेद तत्त्वेन ब्रह्मभूयाय कल्पते ॥ सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः । स्वयं मृत्वा स्वयं भूत्वा स्वयंमेवावशिष्यते ॥ इत्युपनिषत् ॥ सह नाववत्विति शान्तिः ॥ ॥ कठोपनिषत्समाप्ता ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy