SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOT ERNMENT ORIENTAL LIBRARY, MYSORE 251 कुर्वन्नेवेह कर्माणि जिजीषेच्छत समाः । एवं त्वेनान्यधर्मोऽस्ति (त्वयि नान्यथेतोऽस्ति) न कर्म लिप्यते नरे॥ असुर्या नाम ते लोका अन्धेन तमसा वृताः । तास्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ उपसंहार: हिरण्मयेन पात्रण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह । तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ वायुरनिलममृतमथेदं भस्मान्त शरीरम् । ओं ऋतो स्मर कृत स्मर क्रतो स्मर कृत स्मर ॥ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मजुहुराणमेनो भूयिष्ठां ते नमउक्ति विधेम ॥ ॥ ईशावास्योपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः___अत्र चिदचित्स्वरूपस्य जगतः परमात्माधीनस्वरूपस्थित्यादिमत्त्वं, आदेहपातं यथाशक्ति ब्रह्मविद्याङ्गभूतर्मयोगस्यानुष्ठेयत्वं, अविदुषो निन्दनं, परमात्मनो विचित्रानन्तशक्तिमत्त्वं, ब्रह्मात्मकजगदनुसंधानस्य फलं, ईशेशितव्यवेदिनो ज्ञानयोगाद्युपदेशः, केवलकर्मविद्यावलम्बिनां विनिन्दनं, भगवद्भक्तिनिष्ठस्यावश्यानुसंधयोपदेश इत्यादिकमत्र पार दृश्यते ॥ वक्तव्यविशेषः अस्मिन् कोश प्रथमपत्रे द्वात्रिंशदुपनिषदां नाम संगृह्य लिखितमस्ति । कोशेऽस्मिन्नियमुपनिषच्छुक्लयजुश्शार्खाया समग्रा मुद्रिता च दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy