SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 250 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेद: उपसंहारः परमहंसा न दण्डधरा मुण्डाः कन्थाकौपीनवाससोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः त्रिदण्डकमण्डलुशिक्यपक्षजलपवित्रपात्रपादुकासनशिखायज्ञोपवीतादित्यागिनः शून्यागारे देवगृहे वासिनो नेतरेषां धर्माधर्मान् न चानृतं सर्वसहा सर्वसमा अद्वैतवर्तिसमलोपाश्मकाञ्चनाश्चातुर्वर्ण्य यथोपपानं भैक्षचर्य चरन्त आत्मानं मोक्षयन्त आत्मानं मोक्षयन्ते ॥ ॥ इत्याथर्वणे आश्रमोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः ___ अत्र ब्रह्मचर्याद्याश्रमिणां चतुर्णा प्रत्येकं चतुर्विधानां स्वरूपं तत्तदाश्रमिणां धर्माश्च संगृह्य प्रतिपाद्यन्ते ॥ वक्तव्यविशेषः कोशेऽस्मिन्नियमुपनिषत् समग्रोपलभ्यते ॥ अमुद्रितेयमुपनिषत् । आद्यन्तयोः सर्वासूपनिषत्सु परिदृश्यमानः तत्तच्छान्तिमन्त्रपाठोऽत्र न दृश्यते ॥ No. 223 (1958/2). ईशावास्योपनिषत्. Išāvāsyopanişat. Substance-Palm-leaf. Letters in a line-90. Size-18 x 13 inches. Age of Ms.--Old. Character - Nagari. Condition of Ms.--Good. Correct or incorrect--Correct. Folios-1. Complete or incomplete - Lines on a page---11. Complete. उपक्रमः ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मागृधः कस्य स्विद्धनम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy