SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 240 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. वेद: उपक्रमः No. 209 कोशवत्. उपसंहारः No. 209 कोशवत्. प्रतिपाद्यविषयः No. 209 कोशवत् . वक्तव्यविशेषः No. 209 कोशवत् । अत्रापि कोशे जाबालोपनिषदिति नाम लिखितं दृश्यते॥ No. 213 (4136/12). अव्यक्तोपनिषत् . Avyaktöpanișat. Substance-Palm-leaf. Age of Ms.—Old. Size-9:x2 inches. Condition of Ms.--One end Character-Andhra. ___of the leaves is worm-eatem. Folios-46-48. Correct or incorrect-Correct. Lines on a page--15. Complete or incompleteLetters in a line-50. Complete. उपक्रमः-- ___ पुरा किलेदं न किंचनासीत् न द्यौर्नान्तरिक्षं न पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपं रूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् । तदनन्दत् तद्देधाऽभूत् । हरितमेकं रक्तमपरम् । तत्र यद्रक्तं तत्पुंसो रूपमभूत् । यद्धरितं तन्मायायाः। तौ समागच्छतः । तयोर्वीर्यमेवमनन्दत् । तदवर्धत । तदण्डमभूद्धमम् । तत्परिणममानमभूत् । ततः परमेष्ठी व्यजायत ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy