SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 227 उपसंहारः अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् । रक्तवर्णो मणिप्रख्यः प्राणवायुः प्रकीर्तितः ॥ अपानस्तस्य मध्ये तु इन्द्रगोपस्य संनिभः । समानस्तस्य मध्ये च ( समानो नाभिदेशे तु ) गोक्षीरस्फटिकप्रभः आपाण्डर उदानश्च व्यानो ह्यर्चिस्समप्रभः । लं भित्त्वा मारुतो याति मूर्धतः ॥ प्रतिपाद्यविषयः अत्र शास्त्राभ्यासस्य परब्रह्मज्ञानफलकत्वमुपवर्ण्य प्रत्याहारध्यानप्राणायामधारणातर्कसमाध्यभिधेयाङ्गषट्कसहितस्य योगस्य तत्तदङ्गलक्षणकथनपूर्वकमभ्यसनप्रकारं फलं च निरूप्य प्राणादिवायूनां स्थानवर्णादिकमभिधीयते ॥ वक्तव्य विशेष. - यजुश्शाखीयतया मुद्रिता त्रेयमुपनिषदस्मिन् कोशे अन्तिमश्लोकार्ध विना समग्रा दृश्यते ॥ No. 198 (3581 / 19). अमृतनादोपनिषत्. Amritanādōpaniṣat. Substance-Palm-leai. Size - 20 x 24 inches. Character — Andhra. Folio-Only a page on the 26th. Lines on a page-14. उपक्रमः -- No. 197 कोशवत् . D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat Letters in a line - 104. Age of Ms.-Old. Condition of Ms. --- Good. Correct or incorrect-Correct. Complete or incompleteComplete. 15* www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy