SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 226 DESCRIPTIVE CATALOGUE OF SANSKRIT NSS. [वेदः प्रतिपाद्यविषयः मन्त्रस्वरूपवर्णादिकथनपूर्वकं अन्नपूर्णामन्त्रमात्रमत्र दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् मन्त्रवर्णादिकं प्रदर्श्य मन्त्रस्वरूपं निर्दिश्य तावतैवेयमुपनिषत्समापिता दृश्यते । मुद्रिते लिखिते च कांशान्तरे तु भूयान् ग्रन्थ उपलभ्यते । अतः कोशेऽस्मिन् उपनिषदियमसमग्रेति कोशान्तरावलम्बेन ज्ञायते ॥ No. 197 (1643/3). अमृतनादोपनिषत् . Amritanādāpanişat. Substance - Palm-leaf. Age of Ms.--Old. Size -152x11 inches. Condition of Ms.-MothCharacter-Nagari. eaten. Folios-4-6. Correct or incorrect - Correct. Lines on a page-6. Complete or incompleteLetters in a line-51. I Complete. उपक्रमः ओं सह नाववतु। . . . . . . शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः । परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् ॥ ओंकाररथमारुह्य विष्णुं कृत्वाऽथ सारथिम् । ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥ तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः । स्थाता रथपतिस्थानं रथमुत्सृज्य गच्छति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy