SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 218 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वदः बक्तव्यविशेषः No. 185 कोशवत्. No. 190 (B 412/1). अद्वयतारकोपनिषत् . Adwayatārakopanișat, Substance-Paper. Letters in a line--20. Size-8x6 inches. Age of Ms.-Recent.. Condition of Ms.--Good. Character–Andhra. Correct or incorrect-Correct. Folios-33-37. Complete or incompleteLines on a page-11. Complete. उपक्रमः पूर्णमद इति शान्तिः-अथात अद्वयतारकोपनिषदं व्याख्यास्यामः । यतिने(तये)जितीन्द्रयाय शमादिषड्गुणपूर्णाय चित्स्वरूपोऽहमिति सदा भावयन् सम्यड्निमालिताक्षः किञ्चिदुन्मीलिताक्षो वा अन्तदृष्टया भ्रदहरादुपरि सच्चिदानन्दतेजःकूटरूपं परब्रह्मावलोकयन् तद्रूपो भवति । गर्मजन्मजरामरणसंसारमहद्भयात् संतारयति । तस्मात्तारकमिति । जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति नेतीति विहाय यदवशिष्यते तदद्वयं ब्रह्म। तत्सिद्धथै लक्ष्यत्रयानुसन्धानं कर्तव्यम् । देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्य रूपिणी पूर्णचन्द्रामा वर्तते ॥ उपसंहारः परमगुरूपदेशेन सहस्रारज्वलजयोतिर्वा बुद्धिगुहानिहितचिजयो. तिर्वा षोडशान्तस्स्थतुरीयचैतन्यं वा अन्तर्लक्ष्यं भवति । तदर्शनं सदा. चार्यमूलम् ॥ आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः । योगको योगनिष्ठश्च सदा योगात्मकश्शुचिः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy