SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE वक्तव्य विशेषः यजुर्वेदीयेति मुद्रितेयमुपनिषत् कोशेऽस्मिन् समग्रा च दृश्यते ॥ Substance-Paper. Size - 8 x 6 inches. Character-Andhra. उपक्रमः Folios - 26-27. Lines on a page-16. — 1 उपसंहारः No. 179 (B 926-27/11). अथर्वशिखोपनिषत् - Atharvasikhopaniṣat. -——— अथ हैनं पैप्पलादोऽङ्गिरास्सनत्कुमारश्वाथर्वणमुवाच । भगवन् किमादौ प्रयुक्तं ध्यानं ध्यायितव्यम् । किं तद्ध्यानं को वा ध्याता कश्च ध्येयः । स एभ्य आथर्वणः प्रत्युवाच । ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं ध्यायितव्यमित्येतदक्षरं परं ब्रह्म । अस्य पादाश्चत्वारो वेदाश्चतुष्पादिदमक्षरं परं ब्रह्म । पूर्वाऽस्य मात्रा पृथिव्यकारः । स ऋग्भिः । ऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः ॥ D.C.M. 209 Letters in a line-24. Age of Ms. — Modern. Condition of Ms. -- Good. Correct or incorrect - Correct. Complete or incomplete-Complete. सर्वेश्वरश्च शम्भुराकाशमध्ये ध्रुवं ल (स्त) ब्ध्वाऽधिकं क्षणमेकं क्रतुशतसहस्रतुल्य (स्यापि चतु) स्सप्तत्या यत्फलं तदवाप्नोति कृत्स्नमोंकारगतिं च सर्वध्यानयोगज्ञानानां यत्फलमोंकारो वेद पर ईशो वा सुप्त (शिव) को ध्येयशिवंकरः सर्वमन्यत्परित्यज्य । समाप्ताऽथर्वाशखा ॥ एतामधीत्य द्विजो गर्भवासाद्विमुक्तो बिमुच्यत एतामधीत्य द्विजो गर्भवासाद्विमुक्तो विमुच्यत इत्यों सत्यम् । इत्युपनिषत् ॥ अथर्वशिखा समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat 14 www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy