SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 182 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [97 द्वितीयारण्यके उपासनाकाण्डरूपे अध्यायत्रयेण कर्मकाण्डोदि. तयज्ञवासनावासितस्य प्रवृत्त्यर्थमङ्गाववद्धप्रतीकोपासनप्रदर्शनमुखेन प्राणविद्या मध्यमाधिकार्युपयोगिनी प्रपश्चिता । अवशिष्टाध्यायत्रयेण संपादितचित्तैकाग्रथस्य उत्तमाधिकारिणः सुखवोधाय उत्तमाधिकार्युपयोगिनी तत्त्वविद्या अभिहिता । सप्तमाध्याये शान्तिको मन्त्रः पठितः ॥ तृतीयारण्यके प्रथमेऽध्याय-प्रजापश्यादिकामनावतोऽधमाधिकारिण उपयोगिन्यो निर्भुज प्रतृण्णं उभयमन्तरंणेति त्रिधा विभक्तानां संहितापदक्रमाणां पृथिव्यादिदृष्टया ध्यानरूपास्संहितोपासना अभिधीयन्ते । द्वितीयाध्याये त्वक्षरादीनामनेकधा ध्यानरूपा उपास्तिश्च प्रदर्शिता ॥ चतुर्थारण्यके सान्नां शंसनप्रकारः कथितः ॥ पञ्चमारण्यके त्रिभिरध्यायैः एकाहमहानाम्न्यवयवसत्रावयवभेदेन त्रैविध्यमापन्नस्य महाव्रताख्यकर्मणो हौत्रप्रयोगादिकमभिधाय एतदारण्यकपाठप्रवचनादीनां नियमाश्च विस्तरेण प्रतिपाद्यन्त इत्यय सायणार्यभाष्यानुरोधी प्रतिपाद्यविषयसंग्रहः ॥ वक्तव्यविशेषः-- ____अरण्य एवाध्ययननियमात् आरण्यकमित्यस्य वेदभागस्य प्रसिद्धिः! कोशेऽस्मिन् इदमैतरेयारण्यकं समग्रं दृश्यते । एतदारण्यकप्रवक्तरैतरेयस्य महिदासस्य विषये यद्वक्तव्यं तत् No. 76 तमे ऐतरेयब्राह्मणकोशे द्रष्टव्यम् ॥ No. 157 (C 849). ऐतरेयारण्यकम्. Aitareya-Aranyakam. Substance-Paper. Letters in a line-30. Size—8x34 inches. Age of Ms.-Modern Condition of Ms.-Good. Character-Nagari. Correct or incorrect—Correct. Folios-62. Complete or incomplete Lines on apage-8. ____Conmplete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy