SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आरण्यकं ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 181 अथ महाव्रतमिन्द्रो वै वृत्रं हत्वा महानभवद्यन्महान॒ भव॑त्तन्महाव्रतमभव॑त् तन्महाव्रतस्य महाव्रतत्वं द्वे एतस्याद्वं आज्ये कुर्यादिति हैक आहु॑रेकमितित्वे स्थितम् । प्रवो देवायालय इति राजिकामो विशो विशो वो अतिथिमिति पुष्टिकाः पुष्टिर्वै विशेः पुष्टिमान् भवतीत्यं - तिथिमिति पदं भवति नैतत्कुर्यादित्याहुरीश्वरोऽतिथिरेव चरितोः ॥ उपसंहारः अथातस्स्वाध्यायधर्मं व्याख्या॑ः (स्याम॑ः ) उप पुराणे नापी कक्षोदके पूर्वाह्नं न सभिन्नासु छायास्वपराह्ने नाध्यूहूळे मेघेऽपत वर्षे त्रिरात्रं वैदिकेनाध्याये नान्तरी (रि) यन्नास्मिन् कथां वदेते । नास्य रात्रौ च न च कीर्तयिषेतदिति वा एतस्य महतो भूतस्य नाम भवर्ति योऽस्यैतदेवं नाम वे ब्रह्म भवति ब्रह्म भवति ।। ९४ ।। प्रतिपाद्यविषयः प्रथमारण्यकेऽस्मिन्नध्यायपञ्चके गवामयनसत्रे उपान्त्याहः कर्तव्यस्य महाव्रतनाम्नः कर्मणः तत्सम्बन्धिनां शस्त्राणां च निरूपणं कृतम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy