SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं ] GOVERNMENT ORIENTAL LIBRARY, MYSORE उपसंहारः अथ हिरण्यमेवापः कनको भवति सहस्रं लभतेऽथैषा यजनीयेहनि सप्तच्छन्दाऽथैषाऽग्निरुपसमाहितो भवति ब्रह्मचारी भैक्षं चरति निवेद्यं लभते तिष्ठत्यहश्शेषो भवति व्रतमिति सारस्वतमन्नं प्रजाप्रतिमपृच्छत्पृच्छामि त्वामिति वामिति वा सर्वत्र दानप्रतिग्रहः सोमयाज्यापूतो भवति स खलु त एतं प्रजापतिर्वा इदमेकमन्नमक्षितायुः पुरुषो वाचमीश्वरोऽभिजायते ऽनाकाशीकरणं च चतुर्ऋचो भवति य एवं वेद य एवं वेद || ॥ संहितोपनिषत्समाप्ता ॥ -- प्रतिपाद्यविषयः ब्राह्मणेऽस्मिन् देवासुरादिसंहिताभेदकथनपूर्वकं तदध्ययनप्रशंसनं स्वरभेदकथनपूर्वकं तत्प्रशंसनं संहिताप्रदानपात्रीनरूपणपुरस्सर तत्प्रशंसनादिकं च दृश्यते ॥ वक्तव्य विशेष. - - कोशेऽस्मिन्निदं ब्राह्मणं समग्रं दृश्यते । श्रीसायणार्यभाप्यानुरोधेनेदं संहितोपनिषद्ब्राह्मणं कौथुमशाखीयेष्वष्टसु सामब्राह्मणेषु सप्तम मिति ज्ञायते । उपनिषद्ब्राह्मणाभिधेयं त्वितो भिन्नं तलवकारशास्त्रीय दृश्यते ॥ उपक्रमः Substance-Palm-leaf. Size 14 x 13 inches. Character—Nāgari. No. 146 ( 1970/5). संहितोपनिषद्ब्राह्मणम् . Samhitöpanisad-Brāhmanam. Folios-77-81. Lines on a page-6. - 171 No. 145 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat Letters in a line --48. Condition of Ms. - Good. Correct or incorrect-Appears to be correct. Complete or incomplete Complete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy