SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रमः No. 138 कोशवत्. उपसंहारः वार्षाहरे पवमानमुखे भवतः सफौपगवे नानदं ऋराणि सामानि संभवन्ति स्तुत्यै तैल्यको वा बाधको वा यूपस्य स्फयाग्रः शवनभ्येऽ. धिषवणे अग्नये रुद्रवते लोहितः पशुः सादयन्त्युपांश्वन्तर्यामौ शरमयं बर्हिः शीत्य वैभीतक इध्मो प्रतिपाद्यविषयः No. 138 कोशवत्. वक्तव्यविशेषः कोशेऽस्मिन् आदितः तृतीयप्रपाठके असमग्राष्टमखण्डान्तमिदं ब्राह्मणं दृश्यते ॥ No. 145 (53/5). संहितोपनिषद्राह्मणम् . Samhitopanisad-Brahmanam. Substance-Palm-leaf. | Age of Ms.-Old. Size-163 x 1 inches. Condition of Ms.-Good. Character-Nagari. Correct or incorrect-Appears Folios-44-46. to be correct. Lines on a page-6. Complete or incompleteLetters in a line-64. Complete. उपक्रमः हरिः ओम् ॥ अथातः संहितोपनिषदो व्याख्यास्यामः सर्वपरोक्षा देवसंहिता भवति सर्वप्रत्यक्षाऽसुरसंहिता भवति परोक्षप्रत्यक्षा ऋषिसंहिता भवति यथाऽधीमहे स्वर्या देवसंहिता भवति स्वर्ग लोकं गच्छति यस्तथाऽधीते पशव्याऽसुरसंहिता भवति पशुमान् भवति यस्तथाऽधीते ब्रह्मवर्चस्या ऋषिसंहिता भवति ब्रह्मवर्चसी भवति यस्तथाऽधीते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy