SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ AIEN] GOVERNMENT ORIENTAL LIBRARY, MYSORE 165 च प्रौढब्राह्मणमहाब्राह्मणापरपर्यायनामधेयस्य ताण्ड्यब्राह्मणस्य शेषरूप इति सायणार्यभाष्यादवगम्यते । अत एवास्य षड्विंशब्राह्मणमिति नामधेयमप्युपपद्यते । यत इदं ताण्ड्यमहर्षिप्रवक्तकताण्ड्यब्राह्मणात्पञ्च. विंशतिप्रश्नपरिमितादुपरितनं षड्डिशाध्यायमारभ्य प्रवृत्तं तत्प्रतिपादितकर्मसु भेदप्रदर्शनपरं दृश्यते । अत्र चान्तिमः षष्ठः प्रश्नः अद्भुतशान्तिप्रतिपादकत्वात्कश्चित् अद्भुतब्राह्मणमिति व्यपदिश्यते । शान्तेश्च नैमित्तिकत्वेन तत्प्रतिपादकभागस्यापि पूर्वशेषत्वमेवेति भाष्यकारैः अद्भुतब्राह्मणस्य न पृथक्परिगणनं कृतम् । अध्यायषटकपरिच्छिन्नस्यास्य षडिंशब्राह्मणस्य तु ताण्ड्यव्राह्मणशेषत्वेऽपि तदनुक्तापूर्वकर्मभेदानामप्यत्राभिधानात्ततोऽतिरिक्तमिदमिति भाष्यकृतस्तात्पर्य स्यादिति वयं संभावयाम इति ॥ No. 139 (3007/2). षड्विंशब्राह्मणम् Şadvimśa Brāhmaṇam. Substance-Palm-leaf. Size-18 x 17 inches. Character-Grantha. Folios-110-124 Lines on a page--10. Letters in a line-.72. Age of Ms.-Ancient. Condition of Ms.--Ends of ___leaves are mutilated. Correct or incorrect-Appe _ars to be correct. Complete or incomplete complete. उपक्रमः No. 138 कोशवत्. उपसंहारः No. 138 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy