SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 157 पत्यं च तिष्ठन् प्राङ् तिष्ठनप उपस्पृशति स यदप उपस्पृशत्यमेध्यो वै पुरुषस्तेन ह पुरुषोमेध्यो यदनृतं वदति तेनेदमन्तरतः शुक्तः पूति ति मेध उ वा आपो मेध्यो भूत्वा व्रतमुपाया नीति पवित्रमापः पवित्रपूतो व्रतमुपायानीति॥ उपसंहारःसमानमा सांजीवीपुत्रात्सांजीवीपुत्रो माण्डूकायनेर्माण्डूकायनिर्माण्डव्यान्माण्डव्यः कौत्साकौत्सो माहित्थेर्माहित्थिर्वामकक्षायणादामकक्षायणः शाण्डिल्याच्छाण्डिल्यो वात्स्याहात्स्यः कुश्रेः कुश्रिर्यजवचसो राजस्तम्बायनाद्यजवचा राजस्तम्बायनस्तुरात्कावषेयात्तुरः कावषेयः प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥ पञ्चमं ब्राह्मणम् ॥ हरिः ओम् ॥ इति शुक्लयजुर्वेदीयवाजसनेयान्तर्गतकाण्वीये शतपथबृहदारण्यककाण्डे उपनिषत्काण्डे षष्ठोध्यायः ॥ यो ह वै ज्येष्ठं च चतुर्दश ॥ १४ ॥ श्वेतकेतुर्ह वा आरुणेयः षोडश ॥ १६॥ स यः कामयेत त्रयोदश ॥ १३॥ एषां वै भूतानामष्टाविंशतिः ॥ २८ ॥ अथ वंशश्चतस्रः॥ ४॥ पञ्चब्राह्मणेषु पञ्चसप्ततिः ॥ ७ ॥ ॥ इति बृहदारण्यकोपनिषत्काण्डः समाप्तः ॥ प्रतिपाद्यविषयः काण्वीयशतपथब्राह्मणेऽस्मिन् सप्तदश काण्डा दृश्यन्तेतत्र प्रथमे काण्डे-तत्तद्यज्ञोपयिकसामग्रीसंभरणकमोऽभिधीयते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy